SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवति कुत? इत्याह-गमनागमनं यतः परस्परमस्ति, परस्परोपसम्पन्नत्वाद्, अत: समाप्तकल्पतया भवत्याभाव्यमिति ॥१७७९ ॥ श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८२१ (A) सम्प्रति यैः कारणैरुपसम्पद्यते तान्याहखेत्तनिमित्तं सुह-दुक्खतो, व सुत्तत्थकारणे वा वि । असमत्ते उवसंपय, समत्ते सुहदुक्खयं मोत्तुं ॥ १७८० ॥ असमाप्तस्य असमाप्तकल्पस्योपसम्पद्भवति क्षेत्रनिमित्तं सुखदुःखहेतोर्वा सूत्रार्थकारणाद्वा। किमुक्तं भवति? अन्यत् तादृशं क्षेत्रं न विद्यते, यदि वा असमाप्तकल्पतया विहरतां दुःखं, समाप्तकल्पतया विहरतां सुखमिति सुख-दुःखहेतोः, अथवा सूत्रार्थकारणाद्वा | असमाप्तकल्पा अन्यं गच्छमुपसम्पद्यन्ते इति। समाप्ते समाप्तकल्पस्य पुनरुपसम्पदि, सुखदुःखतां मुक्त्वा शेषाणि कारणानि द्रष्टव्यानि, समाप्तकल्पा अन्यत् क्षेत्रं तादृशं नास्तीति क्षेत्रनिमित्तं सूत्रनिमित्तमर्थनिमित्तं तदुभयनिमित्तं वाऽन्यद् गच्छान्तरमुपसम्पद्यन्ते, न सुखदु:खहेतोः, समाप्तकल्पतया तेषां विहरणे दुःखाभावादिति भावः ॥ १७८० ॥ अथ ते कथमेकाकिनोऽसमाप्ता वा जाता:? इत्यत आह गाथा |१७७८-१७८२ क्षेत्रस्य आभवनव्यवहारः ८२१ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy