________________
Shri Mahavir Jain Aradhana Kendra
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८२० (A)
www.kobatirth.org
कस्य क्षेत्रम् ? कस्य नाऽऽभवति क्षेत्रम् ? इत्यर्थः । तत्र परस्परोपसम्पदा समाप्तकल्पभूतानां भवति, अन्येषां न भवतीत्येवमर्थम् ॥ १७७७ ॥
तथा चैतदेव निर्युक्तिकृत्सविस्तरमाह
उउबद्धे समत्ताणं, उग्गहो एग-दुगपिंडियाणं पि । साहारणपत्तेगे, संकमति पडिच्छए पुच्छा ॥ १७७८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पञ्च जनाः समाप्तकल्पः, ऊना: असमाप्तकल्पः । ऋतुबद्धे काले बहूनामाचार्याणां परस्परोपसम्पदा समाप्तकल्पानामेक-द्विकपिण्डितानामपि पञ्चाप्येककाः सन्तः पिण्डिता एकपिण्डिताः; अथवा द्विकेन वर्गद्वयेन एक एकाकी एकश्चतुर्वर्गः अथवा एको द्विवर्गोऽपरस्त्रिवर्ग इत्येवंरूपेण पिण्डिता द्विकपिण्डिताः तेषामेकद्विकपिण्डितानाम् । अपिशब्दात् त्रिवर्गपिण्डितानां चतुर्वर्गपिण्डितानामपि । तत्र त्रिवर्गपिण्डिता द्वावेकाकिनावेकस्त्रिवर्गः, चतुर्वर्गपिण्डितास्त्रय एकाकिन एको द्विवर्गः । अवग्रह आभवति, न शेषाणामसमाप्तकल्पस्थितानाम् । यदि पुनद्वौ गच्छौ समाप्तकल्पावेकत्र क्षेत्रे समकं स्थितौ
For Private and Personal Use Only
गाथा
| १७७८-१७८२ क्षेत्रस्य आभवन
व्यवहारः
८२० (A)