________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"से गामंसि वा जाव सन्निवेसंसि वा" इत्यादि,
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ८१९ (A)
अथास्य सूत्रस्य सम्बन्धमभिधित्सुराहइति पत्तेया सुत्ता, पिंडगसुत्ता इमे पुण गुरूणं । दुप्पभिई तिप्पभिई, बहुत्तमिह मग्गणा खेत्ते ॥ १७७६ ॥ इति एवमुपदर्शितेन प्रकारेणाष्टौ प्रत्येकानि प्रत्येक भवानि सूत्राण्युक्तानि। प्रत्येकानन्तरं च समुदाय इतीमे पुनर्बे वक्ष्यमाणे पिण्डकसूत्रे । केषां पिण्डकः? इत्याह-गुरूणामाचार्यादीनाम्, आचार्यादिसमुदायविषयः इत्यर्थः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या
सूत्र ९-१० से शब्दोऽथशब्दार्थः। अथ ग्रामे वा, यावत्करणात् नगरंसि वा पट्टणंसि वा मडंबंसि
१७७३-१७७७ वा इत्यादिपरिग्रहः, सन्निवेशे वा बहूनां द्वित्रिप्रभूतीनामाचार्योपाध्यायानामात्मद्वितीयानां
जघन्यविहारबहूनां द्वि-त्रिप्रभृतीनां गणावच्छेदकानामात्मतृतीयानां हेमन्त-ग्रीष्मयोश्चरितुं कल्पते || संख्या अन्योन्यनिश्रया परस्परोपसम्पदा। अथ ग्रामे वा यावत् सन्निवेशे वा बहूनामाचार्यो
८१९ (A) १. "कभावीनि- वा. मो. पु. सं. ॥ २. ये-पु. प्रे.॥
|
गाथा
.
For Private and Personal Use Only