________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
HI
सूत्रम् चतुर्थ
/
+
उद्देशकः ८१८ (B)
तथा चाऽऽहसव्वे वऽप्पाहारा, भवंति गेलण्णमादिदोसभया। एवं जयंति तहियं, वासावासे वसंता उ ॥ १७७५ ॥
ग्लान्यादिदोषभयात्सर्वेऽपि तेऽल्पाहारा भवन्ति । एवं तत्र वर्षावासे वर्षायोग्ये क्षेत्रे वसन्तो यतन्ते॥ १७७५ ॥ ___ सूत्रम्- से गामंसि वा जाव सन्निवेसंसि वा बहूणं आयरियउवज्झायाणं अप्पबिइयाणं बहूणं गणावच्छेइयाणं अप्पतइयाणं कप्पइ हेमंतगिम्हासु चरिए अन्नमन्नं निस्साए ॥ ९ ॥
से गामंसि वा जाव सन्निवेसंसि वा बहूणं आयरियउवज्झायाणं अप्पतइयाणं बहूणं गणावच्छेइयाणं अप्पचउत्थाणं कप्पइ वासावासं वत्थए अन्नमन्नं निस्साए ॥ १० ॥ १. से गामंसि वा, नगरंसि वा, निगमंसि वा, रायहाणीए वा, खेडंसि वा, कब्बडंसि, वा, मडंबंसि वा, पट्टणंसि वा, दोणमुहंसि वा, आसमंसि वा, संवाहंसि वा, इति श्युब्रींगसंस्करणे पाठः । एवमग्रेतनसूत्रेपि ज्ञेयम्॥
सूत्र ९-१०
गाथा १७७३-१७७७ जघन्यविहार
संख्या
८१८ (B)
For Private and Personal Use Only