________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८१६ (B)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कैतवेन; तेषु च समागतेषु स बालकः स्वयं वा क्रीडति, तान् वा क्रीडतः पश्यति, ततः क्रीडया व्याक्षिप्तस्य सतोऽपहरन्ति ३ । पमज्जणाऽऽवरिसणा यत्ति य एव बलावुक्तो गमः स एव प्रमार्जने आवर्षणे च वेदितव्यः ४-५ । पाहुडिया इति प्राभृतिका भिक्षा अर्चनिका च, तत्र केचित् स्वभावेन कैतवेन वा वंदन्ति- 'क्षुल्लक ! गृहाण भिक्षाम्, अथवा बहिर्निर्याहि यावद्वयमर्चनिकां कुर्मः;' ततो यावद्भिक्षार्थं याति बहिर्वा निर्गच्छति तावदपहरन्ति ६ । खंधारत्ति अपरे कैतवेन स्वभावेन वा वदेयुः - 'यथा एष राज्ञा सह स्कन्धावारः समागच्छति;' तत्र यदि स्वभावेन ततो नश्यति, स नश्यन् बालस्तैरपह्रियते; कैतवेन समागता ब्रुवते - 'क्षुल्लक ! पलायस्व, स्कन्धावारः समागच्छति' ततः स नश्यति, इतरे अपहरन्ति ७ । अगणित्ति प्रदीपनकं लग्नं परतः स्वभावेन श्रुत्वा स्वयं वाऽवलोक्य स बालक उपधिलोभाद् भयाद्वा स्वयं वसतेर्बहिर्न निर्गच्छति नापि किञ्चिदुपकरणं निष्काशयति ततस्तस्य बालकस्योपकरणस्य च विनाशः, यदि वा उपकरणनिष्काशनाय मध्ये प्रविष्टो गुप्तः सन् स बालको दह्येत । कैतवेन वा केचिद् ब्रूयुः - 'मन्दभाग्य ! नश्य, प्रदीपनकं लग्नं वर्तते । ' तैरेवमुक्ते स उपकरणं
१. वदेयुः क्षु० वा. पु. ॥
For Private and Personal Use Only
गाथा
१७७२ योग्यायोग्यवसतिपालाः
८१६ (B)