________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
८१५ (B)
܀܀܀܀܀
܀܀܀܀܀
www.kobatirth.org
तरुणे वसहीपाले, कप्पट्ठिसलिंगमादि आउभया ।
दोसा उ पसज्जंती, अकप्पिए दोसिमे अण्णे ॥ १७७० ॥
Acharya Shri Kailassagarsuri Gyanmandir
तरुणे वसतिपाले सति कप्पट्ठित्ति तरुण्याः बालिकाया इव स्वलिङ्गादिकाः स्वलिङ्गासेवन-परलिङ्गासेवन- गृहिलिङ्गासेवनरूपा आउभया इति आत्मसमुत्था उभयसमुत्थाः, उपलक्षणमेतत्, परसमुत्थाश्च दोषास्तस्य प्रसजन्ति । अकल्पिके च बालादौ इमे अन्ये दोषाः ॥ १७८० ॥
ताने वाह
बलि१ धम्मकहा२ किड्डार, पमज्जणा४ ऽऽवरिसणा ५ य पाहुडिया६ । खंधार७ अगणि८ भंगे - मालवतेणा, य९ णाती य१० ॥ १७७१ ॥
साधवः कदाचित्कारणवशतः सप्राभृतिकायां वसतौ स्थिता भवेयुस्तत्र यदि बालादिर्वसतिपालः क्रियते तदा बलिदोषः । तथाहि - तत्र बलिकारकाः स्वभावेन वा
For Private and Personal Use Only
܀܀܀
गाथा
१७६७-१७७१
स्वाध्यायलाभः
८१५ (B)