________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
काममनुमतमेतत्, रसत्यागश्चतुर्थमङ्गं चतुर्थो भेदो बाह्यतपसः षड्भेदात्मकस्य, केवलम्, पुनःशब्द: केवलार्थः, स रसत्यागः सहानां युज्यते सङ्गच्छते, असहानामसमर्थानां रसाभावे सद्यः तत्कालं व्यापत्तिर्मत्युः ॥ १७५९॥
व्यवहारसूत्रम् चतुर्थ उद्देशकः | ८११ (B)
अन्यच्च'अगिलाए तवोकम्मं, परक्कमे संजतो' ति इति वुत्तं । तम्हा उ रसच्चाओ, न नियमतो होति सव्वस्स ॥ १७६० ॥
संयतस्तपःकर्म प्रति अग्लान्या पराक्रमेद् इत्युक्तं भगवता, तस्मान्न नियमतः सर्वस्य रसत्यागो भवति ॥ १७६०॥
गाथा जस्स उ सरीरजवणा, रिते पणीयं न होइ साहुस्स ।
१७५६-१७६१ सो वि य हु भिण्णपिंडं, भुंजउ अहवा जहसमाही ॥ १७६१ ॥ दारं ५। क्षेत्रगुणा: १३
यस्य साधोः शरीरयापना प्रणीतं प्रणीतरसम् ऋते न भवति, सोऽपि च, आसतां ८११ (B) | पर्वोक्ता असहा इत्यपिशब्दार्थः । हः निश्चितं भिन्नपिण्डं घृतादिना मिश्रितं गलन्तं पिण्डं ||
For Private and Personal Use Only