SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री काममनुमतमेतत्, रसत्यागश्चतुर्थमङ्गं चतुर्थो भेदो बाह्यतपसः षड्भेदात्मकस्य, केवलम्, पुनःशब्द: केवलार्थः, स रसत्यागः सहानां युज्यते सङ्गच्छते, असहानामसमर्थानां रसाभावे सद्यः तत्कालं व्यापत्तिर्मत्युः ॥ १७५९॥ व्यवहारसूत्रम् चतुर्थ उद्देशकः | ८११ (B) अन्यच्च'अगिलाए तवोकम्मं, परक्कमे संजतो' ति इति वुत्तं । तम्हा उ रसच्चाओ, न नियमतो होति सव्वस्स ॥ १७६० ॥ संयतस्तपःकर्म प्रति अग्लान्या पराक्रमेद् इत्युक्तं भगवता, तस्मान्न नियमतः सर्वस्य रसत्यागो भवति ॥ १७६०॥ गाथा जस्स उ सरीरजवणा, रिते पणीयं न होइ साहुस्स । १७५६-१७६१ सो वि य हु भिण्णपिंडं, भुंजउ अहवा जहसमाही ॥ १७६१ ॥ दारं ५। क्षेत्रगुणा: १३ यस्य साधोः शरीरयापना प्रणीतं प्रणीतरसम् ऋते न भवति, सोऽपि च, आसतां ८११ (B) | पर्वोक्ता असहा इत्यपिशब्दार्थः । हः निश्चितं भिन्नपिण्डं घृतादिना मिश्रितं गलन्तं पिण्डं || For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy