________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देश :
८०७ (B)
܀܀܀܀
www.kobatirth.org
एगो रक्खति वसहिं, भिक्ख-वियारादि बितियतो जाति । संथरमाणे असंथरे, 'निद्दोच्चुवरिं ठवेंतुवहिं ॥ १७४८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एको वसतिं रक्षति द्वितीयः भिक्षा विचारादौ भिक्षायां विचारे बहिर्भूमौ, आदिशब्दादन्यस्मिन् वा प्रयोजने याति । एवं यतना तदा भवति यदा तौ द्वौ संस्तरतः । असंथत्ति, अथैकाकिनो भिक्षाया अलाभादन्यतो वा कुतश्चित्कारणान्न संस्तरतस्तदा असंस्तरे द्वावपि सह हिण्डेते तत्रेयं यतना- यदि वसतौ निर्दोत्यं निर्भयं तदा उपधिमुपरि वसते मध्यभागे स्थापयतः बध्नीतः, यथा न कोऽपि पश्यतीति । एवम्भूतां च तां यतनां कुर्वन्तौ तावप्रायश्चित्तविषयौ । अथ न कुरुतस्तदा यद् आपद्यते प्रायश्चित्तं तत्प्राप्नुत इति ॥१७४८ ॥
सुत्तेणेवुद्धारो, कारणियं तं तु होति सुत्तंति ।
कप्पोत्ति अणुण्णातो, वासाणं केरिसे खेत्ते ? ॥ १७४९ ॥
यत एवं दोषास्ततो द्वयोर्विहारो वर्षासु साक्षात्पञ्चमेन सूत्रेण प्रतिषिद्धः । त्रयाणां तु
१. निहोस्सु० मु. ॥ २. निर्दोस्यं (ष्यं) मु. ॥
For Private and Personal Use Only
*****
गाथा १७४३-१७४९ सकारणे द्विकविहारे
यतना
८०७ (B)