SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८०८ (A) www.kobatirth.org विहारस्य उद्धारः अनुज्ञानं सूत्रेणैव षष्ठेन कृतः । सोऽप्युत्सर्गतो न कल्पते ततस्तत्सूत्रं कारणिकमशिवादिकारणनिष्पन्नं भवति वेदितव्यम् । अथ कीदृशे क्षेत्रे वर्षासु, गाथायां षष्ठी सप्तम्यर्थे प्राकृतत्वात्, त्रयाणां विहारः कल्पः इति 'कल्पते' इत्यनेन पदेन अनुज्ञातः ? ॥१७४९ ॥ सूरिराह महती वियारभूमी १, विहारभूमी य सुलभ २ वित्तीय ३ । Acharya Shri Kailassagarsuri Gyanmandir सुलभा वसही य जहिं ४, जहण्णयं वासखेत्तं तु ॥ १७५० ॥ यत्र महती विचारभूमिः पुरीषोत्सर्गभूमिः १ यत्र च महती विहारभूमिर्भिक्षानिमित्तं परिभ्रमणभूमिः २, यत्र च वृत्तिर्भिक्षावृत्तिः सुलभा ३, वसतिश्च यत्र सुलभा ४, तद् जघन्यं वर्षायोग्यं क्षेत्रम् ॥ १७५० ॥ उत्कृष्टं त्रयोदशगुणोपेतम् । तानेवाऽऽह चिक्खल्ल१ पाण२ थंडिल३, वसही ४ गोरस जणाउलो६ वेज्जो७ । ओसह८ निचयाऽहिवती १०, पासंडा ११ भिक्ख१२ सज्झाए १३ ॥१७५१ ॥ दारगाहा ॥ For Private and Personal Use Only ܀܀܀ गाथा १७५०-१७५५ चातुर्मास - योग्यक्षेत्रगुणाः १३ ८०८ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy