________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८०८ (A)
www.kobatirth.org
विहारस्य उद्धारः अनुज्ञानं सूत्रेणैव षष्ठेन कृतः । सोऽप्युत्सर्गतो न कल्पते ततस्तत्सूत्रं कारणिकमशिवादिकारणनिष्पन्नं भवति वेदितव्यम् । अथ कीदृशे क्षेत्रे वर्षासु, गाथायां षष्ठी सप्तम्यर्थे प्राकृतत्वात्, त्रयाणां विहारः कल्पः इति 'कल्पते' इत्यनेन पदेन अनुज्ञातः ?
॥१७४९ ॥
सूरिराह
महती वियारभूमी १, विहारभूमी य सुलभ २ वित्तीय ३ ।
Acharya Shri Kailassagarsuri Gyanmandir
सुलभा वसही य जहिं ४, जहण्णयं वासखेत्तं तु ॥ १७५० ॥ यत्र महती विचारभूमिः पुरीषोत्सर्गभूमिः १ यत्र च महती विहारभूमिर्भिक्षानिमित्तं परिभ्रमणभूमिः २, यत्र च वृत्तिर्भिक्षावृत्तिः सुलभा ३, वसतिश्च यत्र सुलभा ४, तद् जघन्यं वर्षायोग्यं क्षेत्रम् ॥ १७५० ॥
उत्कृष्टं त्रयोदशगुणोपेतम् । तानेवाऽऽह
चिक्खल्ल१ पाण२ थंडिल३, वसही ४ गोरस जणाउलो६ वेज्जो७ ।
ओसह८ निचयाऽहिवती १०, पासंडा ११ भिक्ख१२ सज्झाए १३ ॥१७५१ ॥
दारगाहा ॥
For Private and Personal Use Only
܀܀܀
गाथा
१७५०-१७५५ चातुर्मास - योग्यक्षेत्रगुणाः १३ ८०८ (A)