________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशक:
܀܀܀܀
www.kobatirth.org
उल्ले लहुग गिलाणादिगा, य सुण्णे ठवेंति चउ लहुगा । अणरक्खितोवहम्मति हिते व पावेंति जं जत्थ ॥ १७४५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
महान् पुरुषः शून्यमुपाश्रयं दृष्ट्वा तत्र त्वग्वर्तनं करोति, यदि वा उपकरणं नयति दहति वा, तदा त्वग्वर्तने नयने दहने वा प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः । अथाऽनाचारं करोति तत्रापि चत्वारो गुरुकाः । अधुना "उपकरणे' 'ति व्याख्यानार्थमाह- अहेत्यादि, अथ उपहन्यते ८०६ (B) उपधिरिति कृत्वा तं सह नीत्वा भिक्षार्थं हिण्डते तदा प्रायश्चित्तं मासलघुः ॥ १७४४ ॥ अथ कथमपि सह नीतः वर्षेणार्द्रीक्रियते तदा चत्वारो लघुकाः । अथ तस्मिन्नुपाश्रये शून्ये सति ग्लानादिकान्, आदिशब्दात् प्राघूर्णकादिपरिग्रहः, गृहस्थाः स्थापयन्ति तदापि चत्वारो लघुकाः । अथोपधिं सह न नयति, तदा सोऽरक्षितः सन् उपहन्यते तस्करैर्वाऽपह्रियते तदऽपहारे च जघन्य - मध्यमोत्कृष्टापहारनिमित्तं प्रायश्चित्तम् । हृते च तस्मिन्नुपकरणे यद् अनेषणादिकं यत्रोपकरणविषये तौ सेवाते तन्निमित्तमपि प्रायश्चित्तं तौ प्राप्नुतः ॥ १७४५ ॥ सम्प्रति "गेलणे [स] सल्लमरणे" [गा. १७३२] इति द्वारद्वयमाह - लपण मरणसल्ला, बितिउद्देसम्मि वण्णिया पुव्विं ।
ते चेव निरवसेसा, नवरं इह तु बितियपयं ॥ १७४६ ॥
For Private and Personal Use Only
गाथा
| १७४३ - १७४९
द्विकविहारे
यतना
८०६ (B)