________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८०४ (B)
भूमिकर्मादिषु भूमिकर्म-सम्मार्जना-ऽऽमर्जन-कुड्यलेपन-धवलनेषु देशतः प्राशुकेषु कृतेषु प्रत्येकं प्रायश्चित्तं भवति मासलघु। सर्वस्मिन् उपाश्रयेषु प्राशुकेषु कृतेषु प्रत्येकं चत्वारो लघुकाः। अप्राशुकेनापि जलादिना देशतः सर्वतो वा भूमिकर्मादिषु कृतेषु प्रत्येकं चत्वारो लघुकाः ॥१७३९॥
सम्प्रति शय्यातरमधिकृत्य प्रायश्चित्तविधिमाह-- सोच्चा गयत्ति लहुगा, अप्पत्तिय गुरुग जं च वोच्छेदो । दारं २। बडु चारण भड मरणे, पाहुण निक्केयणा सुण्णे ॥ १७४० ॥ दारं ३। |
शय्यातरो यदि शून्यां वसतिमालोक्य, कस्यापि पार्श्वे दृष्ट्वा श्रुत्वा च एतज्जानाति, यथा- 'गताः साधवः' इति, न चाप्रीतिरुत्पन्ना तदा प्रायश्चित्तं चत्वारो लघुकाः। अथाप्रीतिकं करोति, यथा- 'अदाक्षिण्या एते, अनापृच्छया गताः' इति, तर्हि गुरुगत्ति चत्वारो गुरुका मासाः। अथैकाऽनेकभेदेन तद्रव्याऽन्यद्रव्यव्यवच्छेदस्तदा तन्निमित्तमपि
गाथा १७३८-१७४२ वसतिशून्यकारणे दोषाः
८०४ (B)
For Private and Personal Use Only