SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८०४ (A) भूमिस्थानानि भक्त्वा सर्वत्र समभूमिकरणम्। संपुच्छणा सम्मार्जन्या सम्मार्जनम्। आमर्जनं |. मृद्-गोमयादिना लिम्पनम् । तथा कुड्यानां लेपनम्। कुड्यानामेव च दुमणंति धवलनम्। एतत्परिकर्म कुर्युः ॥ १७३७॥ अत्रैव प्रायश्चित्तविधिमाहजइ ढक्वित्तोच्छेवा, तति मास बिलेसु गुरुग सुद्धेसु । पंचेंदियउद्दाते, एगद्गतिगे उ मूलादी ॥ १७३८॥ यति यावन्त उच्छेवा ढक्कित्ता समारचितास्तति तावन्तो लघुमासाः प्रायश्चित्तम्। बिलेषु | शुद्धेषु पञ्चेन्द्रियजीवरहितेषु स्थगितेषु गुरुगत्ति चत्वारो गुरुका मासाः। अथ पञ्चेन्द्रियव्याघातो | बिलस्थगने अभूत् तत एकद्वित्रिषु व्याहतेषु यथाक्रमं मूलादि। एकस्मिन् पञ्चेन्द्रियेऽपद्राविते मूलम्, द्वयोरनवस्थाप्यम्, त्रिषु त्रिप्रभृतिषु पाराञ्चितमिति ॥ १७३८ ॥ भूमीकम्मादीसु, फासुग देसे उ होइ मासलहुं । सव्वम्मि लहुग अप्फासुगेण देसम्मि सव्वे वा ॥ १७३९ ॥ १. संपुंसना- पु. प्रे. ॥ २. जनम् उदक गोम ॥ गाथा १७३८-१७४२ वसतिशून्यकारणे दोषाः ८०४ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy