SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार सूत्रम् पंचम उद्देशकः १०२१ (A) जातास्ततो निमन्त्रणवेलायां पृच्छा प्रवृत्ता- कतमान्निमन्त्रयामि? पूर्वं त्वेवंरूपा पृच्छा नाऽऽसीत्। उपनयः प्राग्वत् (५) ॥ तथा एकस्मिन् ग्रामे महान् गोवर्गः । स कदाचिदशिवेन गृहीतः। ततस्तस्मात् ग्रामादानीतासु गोषु लोकस्य पृच्छा अभवत् कुतो ग्रामादानीता? कस्य वा गोवर्गस्येयम्? इति, पूर्वं तु नाऽऽसीत् (६) ॥ एवमत्रापि विनष्टे सम्भोगे साम्भोगिकः परीक्ष्य सम्भोज्यते। तथा चाह___साहम्मय वइधम्मय, निघरिसभाणे तहेव कूवे य । गावी पुक्खरिणी या, नीयल्लग सेवआगमणे ॥२३३९ ॥ सधर्मता समानधर्मशीलता, तां सम्यक् परीक्षया ज्ञात्वा सम्भुञ्जते, विधर्मता विगत- 13 धर्मशीलता तां ज्ञात्वा परिवर्जयन्ति । यथा सुवर्णं निघर्षे निकषोपले परीक्ष्य यदि युक्तं ज्ञायते ततः प्रतिगृह्यते, अन्यथा तु परित्यज्यते । एवमज्ञातशीलोऽपि भाजनेन परीक्षणीयः। यदि भाजनस्य तलमघृष्टम् उपकरणं वा विधिना सीवितं तत 'आलएण विहारेणं' [ ] इत्यादिवचनतः साधर्मिको ज्ञेयः, शेषस्तु वैधर्मिकः । यथा वा कूपे यदि वा गोषु यथा गाथा ५ चुक्ता विसम्भोगे दृष्टान्ताः ४१०२१ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy