________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पंचम
उद्देशकः १०२० (A)
सदोसं तो वजेति। तत्थ वि जइ जाणंतेण सदोसमाणियं, ताहे सो तओ वावाराओ फेडिजइ तजिज्जइ य । अह अयाणंतेणमाणियं तो वारिज्जइ 'मा पूणो आणिज्जासि।' ____अक्षरगमनिका त्वेवम्-आगन्तुकेन तदुत्थेन वा दोषेण कूपे कूपसङ्घाते विनष्टे सति |* ततस्तदनन्तरं यतस्ततो वा समानीते उदके लोकस्य पृच्छा प्रावर्तत- 'कुत आनीतमिदमुदकम् ? इति । अविनष्टे कूपसङ्घाते नासीत् सा पृच्छा । ___ एष दृष्टान्तोऽयमर्थोपनय:-अविनष्टे सम्भोगे न साम्भोगिका-ऽसाम्भोगिकपरीक्षा आसीत्; अधुना दु:षमानुभावतः केचित् चारित्रशरीरोत्तरगुणदूषका अभवन्, केचित् चारित्रजीवितव्यपरोपकाः, केचित् संस्पर्शपरिभोगिनः, केचित् संस्पर्शतोऽपि विवर्जिताः, ततः परीक्षा(१)
गाथा ॥२३३७॥
२३३८-२३४१
विसम्भोगे अधुना भ्रातृदृष्टान्तमाह
दृष्टान्ताः भोइकुलसेवि भाउय, दुस्सीलेगे तु जातो पुच्छा ।
१०२० (A) एमेव सेसएसु वि, होइ विभासा तिलाईसु ॥२३३८॥
For Private and Personal Use Only