________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः १०१९ (B)
पूर्वमविनष्टे सम्भोगे सर्वे संविग्नाः साम्भोगिका एकसम्भोगा आसीरन्, पश्चात्तु कालवैगुण्यतः साम्भोगिकाऽसाम्भोगिकविभागः । तत्र दृष्टान्तोऽवटा:१ गाथायां जातावेकवचनम्,एवमुत्तरत्रापि। तथा द्वौ भ्रातरौ २ तिलाः ३ तन्दुला: ४ सरजस्का: ५ गोवर्गश्चाशिवविषयः ६ ॥२३३६॥
तत्रावटदृष्टान्तभावनार्थमाहआगंतु तदुत्थेण व, दोसेण विणढे कूवे तो पुच्छा । कओ आणीय उदयं?, अविणढे नाऽऽसि सा पुच्छा ॥२३३७॥
एगस्स नगरस्स एक्कीए दिसाए बहवे महुरोदगा कूवा । तत्थ केइ कूवा आगंतुकेण तया -विसाइणा दोसेण, केई तदुत्थेण खार-लोण-विसपाणियसिरासंभवरूपेण विणट्ठा। तत्थ केसु वि कूवेसु पाणियं पिज्जमाणं कुट्ठाइणा सरीरसंदूसणकरं हवइ, केइ जीवंतकरा हवंति केई बहाणाऽऽयमणाइसु अविरुद्धा, केई हाणाइसु वि विरुद्धा, तत्र बहुजणो एयद्दोसदुढे ते नाउं आणिए पाणिए पुच्छइ- कओ आणियं?। तत्थ जइ निद्दोसं तो परिभुंजंति, अह
X..
गाथा ४२३३५-२३३७
विसम्भोग दृष्टान्ताः
४१०१९ (B)
For Private and Personal Use Only