SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १०१९ (A) W विषयं व्यादिसंयोगनिष्पन्नं प्रायश्चित्तम्। तद्यथा- उद्गमनिष्पन्नमुत्पादनानिष्पन्नमित्यादि। २३३४॥ उक्त उपधिसम्भोगः, सम्प्रति श्रुतसंभोगादीनतिदेशत आहएवं जहा निसीहे, पंचमउद्देसए समक्खाओ । संभोगविही सव्वो, तहेव इहयं पि वत्तव्वो ॥२३३५॥ एवम् उक्तेन प्रकारेण यथा निशीथे निशीथाध्ययने पञ्चम उद्देशके सर्वः श्रुतादिविषयः सम्भोगविधिः समाख्यातस्तथैवेहापि वक्तव्यः । स च ग्रन्थगौरवभयान्न शक्यते लिखितुमिति तत एवावधारणीयः । एष च सम्भोगविधिः पूर्वमस्मिन् अर्धभरते सर्वसंविग्नानामेकरूप आसीत्। पश्चात् कालदोषत इमे साम्भोगिका इमे त्वसाम्भोगिका इति प्रवृत्तम् ॥ २३३५॥ किं कारणम् ? इति चेत् ? अत आहअगडे१ भाउयतिल३तंदुले४ य५ सरक्खे य गोणि असिवे य६ । अविणढे संभोगे, सव्वे संभोइया आसी ॥२३३६ ॥ . गाथा २३३५-२३३७ विसम्भोग दृष्टान्ताः १०१९ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy