________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पंचम
उद्देशकः १०१५ (B)
܀܀܀܀܀܀
www.kobatirth.org
स जीर्णो महान् गणी आचार्य उपाध्यायो गणावच्छेदको वा अगणी वा अन्यो यः स्थानानियुक्तः सः अनुभाषमाणस्य चिन्तापयत एकस्मिन् पार्श्वे सन्निषण्णस्त्वग्वर्तितो वा शृणोति, यतो न शक्नोति जीर्णदेहो बद्धासनो भवितुं सुचिरं कालम् ।
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम् - जे निग्गंथा निग्गंथीओ य संभोइया सिया, नो ण्हं कप्पइ अन्नमन्नस्स अंतिए आलोएत्तए । अत्थि ये इत्थ केइ आलोयणारिहे; कप्पड़ से तेसिं अंति आलोत्तए; न य इत्थ केइ आलोयणारिहे, एवं ण्हं कप्पइ अन्नमन्नस्स अंतिए आलोत् ॥ १९ ॥
“जे निग्गंथा य निग्गंथीतो य संभोतिया सिया" इत्यादि, अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाह
थेरो अरिहो आलोयणाए, आयारकम्पितो जोग्गो ।
साय न होइ विवक्खे, नेव सपक्खे अगीएसु ॥ २३२९ ॥
१. स्थाननि० पु. प्रे. ॥ २. ३. या इथं प्रतिलिपि । याइं श्युब्रींग । या इत्थ- श्युब्रींग H पाठभेदः ॥
For Private and Personal Use Only
܀܀܀܀
सूत्र १९
गाथा २३२४-२३२९ आलोचना
ग्रहण विधि:
१०१५ (B)