SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशक: १०१४ (B) कृतिकर्म चापि वन्दनकमपि कर्तव्यम् । यद्यपि च वन्दनके उपस्थितं वाचनाचार्यो ऽ[ना]नुजानाति तथापि क्षमाश्रमणं दत्त्वा कृतप्राञ्जलिना श्रोतव्यम् ॥ २३२४॥ तेण वि धारयेव्वं, पच्छावि य उट्ठिएण मंडलीतो । वेढुद्धनिसण्णस्स व, सारेयव्वं हवति भूयो ॥२३२५॥ तेनापि श्रोत्रा यद् व्याख्यानमण्डल्यां सूत्रमण्डल्यां वा श्रुतं तद् मण्डलीत उत्थितेन पश्चादपि धारयितव्यम्। तस्य च धारयत उपविष्टस्य ऊर्ध्वस्थितस्य निषन्नस्य वा क्वचित स्खलने तेनापि वाचनाचार्येण भूयो भवति सारयितव्यं गमयितव्यम् ॥२३२५ ॥ अह से रोगो न होज, ताहे भासंत एगपासम्मि । सन्निसण्णो तुयट्टो वा, अच्छएऽणुग्गह पवत्तो ॥२३२६॥ अथ से तस्य स्थविरस्य रोगो न भवेत् तर्हि व्याख्यानमण्डल्या उत्थितो भाषमाणस्य अनुभाषमाणस्य चिन्तापयत इत्यर्थः, एकपार्श्वे तत्सेवाबुद्ध्या सन्निषण्णः सम्यग् निषद्यागतस्त्वग्वर्तितो वा भाषमाणस्यानुग्रहप्रवृत्तस्तिष्ठति ॥ २३२६ ॥ पर आह सूत्र १९ गाथा २३२४-२३२९ आलोचनाग्रहण विधि: १०१४ (B) १. वन्दनकेनोपस्थितं वाचनाचार्योनुजानाति-पु. प्रे.॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy