________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पंचम उद्देशकः
1
१०१३ (B)|
यथा उपचारहीनं निधानम् अफलं भवति, नोत्खनितुं शक्यते इति भावः, अनर्थं वा करोति, वृश्चिकाद्युपद्रवकरणात्। इति-एवमनेनैव दृष्टान्तप्रकारेण कृतिकर्माऽकरणे निर्जराया लाभो न भवति, प्रान्तदेवताकोपवशाद् विभङ्गो वा तस्योपजायेत कलहो वा ॥ २३२०॥
दूरत्थो वा पुच्छइ, अहव निसिज्जाए सन्निसन्नो उ । अच्चासन्न निविद्रुट्ठिए, य चउभंगो बोद्धव्वो ॥२३२१॥ अंजलिपणामअकरणं, विपेक्खंते दिसाऽहो-उड्डमुहे । भासंतअणुवउत्ते, व हसंते पुच्छमाणे उ ॥२३२२॥ एएसु उ सव्वेसु वि, सुत्ते लहुतो उ अत्थे गुरुमासो । नाभीतोवरि लहुगा, गुरुगमहो कायकंडुयणे ॥२३२३॥
दूरस्थितो वा पृच्छति अथवा निषद्यायां सन्निषण्णः पृच्छति, शृणोतीति भावार्थः । | यदि वा अत्यासन्नः ऊरुणा ऊरं सघृष्य शृणोति । निविष्टोत्थिते चतुर्भङ्गी बोद्धव्या, सा
| १. नाभीओ गुरु लहुगा- पु. प्रे.॥
गाथा २३१७-२३२३
अध्ययने विनयकरणम्
|१०१३ (B)
For Private and Personal Use Only