________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
/
व्यवहार
सूत्रम् पंचम उद्देशकः
१०१० (A)
महुरा खमगाऽऽयावण देवय आउट्ट आणवेज्जत्ति । किं मम असंजतीए?, अप्पत्तिय होहिती कजं ॥२३११॥ थूभ विउव्वण भिच्छू, विवाय छम्मास संघो को सत्तो । खमगुस्सग्गाऽऽकंपण खिसण सुक्का कय पडागा ॥२३१२॥
मथुरायां नगर्यां कोऽपि क्षपक आतापयति। तस्याऽऽतापनां दृष्ट्वा देवता आवृत्ता |* तमागत्य वन्दित्वा ब्रूते- यन्मया कर्तव्यं तन्मामाज्ञापयेद्भवानिति । एवमुक्ते सा क्षपकेण
सूत्र १७ भण्यते-किं मम कार्यमसंयत्या भविष्यति? ततस्तस्या देवताया अप्रीतिकमभूत्। अप्रीतिवत्या
गाथा च तयोक्तम्- अवश्यं तव मया कार्यं भविष्यति ॥२३११॥ ततो देवतया सर्वरत्नमयः स्तूपो २३११-२३१६ निर्मितः। तत्र भिक्षवो रक्तपटा उपस्थिताः- अयमस्मदीयः स्तूपः । तैः समं सङ्घस्य षण्मासान् आचार्यादीनां
विस्मरणेऽपि विवादो जातः। ततः सङ्गो ब्रूते- को नामात्रार्थे शक्तः? केनापि कथितं, यथा-अमुकः
गणधारणम् क्षपकः, ततः सङ्केन स भण्यते क्षपक ! कायोत्सर्गेण देवतामाकम्पय। ततः क्षपकस्य
४१०१० (A) कायोत्सर्गकरणं, देवताया आकम्पनम्, सा आगता ब्रूते- 'सन्दिशत, किं करोमि?' क्षपकेण भणिता- 'तथा कुरुत यथा सङ्गस्य जयो भवति,' ततो देवतया क्षपकस्य खिंसना कृता,
For Private and Personal Use Only