________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पंचम
उद्देशकः १००८ (A)
योधदृष्टान्तभावनार्थमाहचुक्को जइसरवेही, तहा वि पुलोएह से सरे गंतुं । अकलंक कलंकं वा, भग्गमभग्गाणि य धणूणि? ॥२३०६॥
कोइ जोहो धणुव्वेयं अहिज्जतो गुरूवएसेणं अब्भासेण य सो अपासंतो वि सद्देणं विंधति। रन्ना कयपभूयवित्तितो कतो। अन्नया तेण विसयपमाएण तं धणुव्वेयसत्थं तं च अब्भासकरणं नासियं । अन्नया जुद्धकज्जे समावडिए न किंचि वि सक्केइ विधिउं पराजिणिउं वा। रण्णा पुच्छितो- किमेयं? ति। सो भणइ-नत्थि मे पमादो। ताहे रण्णा भणियं- यदि नाम प्रमादाकरणत एष स्वरवेधी चुक्को भुल्लस्तथापि 'से' तस्य शरान् गत्वा प्रलोकयत, किं तत् शरजालमकलङ्कं सकलङ्कं वा? धनूंष्यपि भग्नान्यभग्नानि वा? दृष्टं शरजालं कलङ्कितं, धनूंषि च भग्नानि । ततो ज्ञातं प्रमादतः सर्वं नष्टम्। कृतो वृत्तिव्यवच्छेदः। सोऽन्यत्र गत्वा धनुर्वेदशास्त्रमुज्ज्वाल्य कृताभ्यास: पुनरागतो वृत्तिं याचमानोऽपि यावज्जीवं न लभते। एवं लोकोत्तरेऽप्युपनयः प्राग्वत् कर्तव्यः ॥२३०६॥
फलकज्ञातमाह
गाथा ४२३०६-२३१०
प्रमोद दृष्टान्ताः
.१००८ (A)
For Private and Personal Use Only