________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम उद्देशः
१००७ (B)
܀܀܀܀܀܀
www.kobatirth.org
जति से सत्थं नट्टं, पेच्छह से सत्थकोसगं गंतु ।
हीरति कलंकिए, भोगो जूयादिदप्पेणं ॥ २३०५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
कोइ वेज्जो रण्णा कयवित्तीतो, तेण जूयपमादेण विसयपमादेण वा वेज्जसत्थं नासियं, सत्थकोसगाणि य पच्छणगादीणि कट्टकलंकियाणि, न निसीयइ, अण्णया रण्णो कज्जं जायं, सद्दावितो वेज्जो, सो किरियोवदेसं न किंचि सक्केइ वोत्तुं । ततो रण्णा भणियं किमेयं ? ततो सो भणइ-मे पोत्थगा चोरेहिं हिया, पाडिपुच्छगंपि नत्थि, तो मम नटुं वेज्जसत्थं, नत्थि पुण मम अण्णो माओ जेण वेज्जसत्थं नासियं । ताहे रण्णा पुरिसा पेसिया । यदि से तस्य शास्त्रं नष्टं तर्हि 'से' तस्य, यूयं गत्वा शास्त्रकोशकं प्रेक्षध्वम् ततस्तैस्तद् ह्रियते राज्ञ: समर्प्यते । दृष्टानि राज्ञा समस्तानि प्रतक्षणकप्रभृतीनि शास्त्राणि कट्टकलङ्कितानि । ततस्तेषु कलङ्किषु दृष्टेषु ज्ञातं यथा- द्यूतादिदर्पेण द्यूतादिना प्रमादेन विनाशितं वैद्यशास्त्रम्, ततो भोगः छिन्नः, विस्मरणपश्चादन्यत्र गत्वा वैद्यशास्त्रं पुनरप्युज्वाल्य समागतो भूयोऽपि राज्ञः समीपे भोगान् याचते, स च याचमानोऽपि न लभते । एवं लोकोत्तरेऽप्युपनयभावना प्राग्वत् कर्तव्या ॥२३०५ ॥
| २३००-२३०५ प्रमादेन आचाराङ्ग
मक्षम्यम्
१. शस्त्र- पु. प्रे. एवमग्रे ऽपि ॥
For Private and Personal Use Only
१००७ (B)