________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पंचम
उद्देशकः १००७ (A)
तत्र प्रथममजापालकदृष्टान्तमाहखेलंतेण उ अइया, पणासिया जेण सो पुणो न लभे । सूलादिरुया नट्ठा, वि लहति एमेव उत्तरिए ॥२३०४॥
कोइ अयवालो वेयणएण अयातो रक्खेइ। तेण ततो वट्टगादिखेल्लणादीहिं पमाएहि | नासिया। तो सो अण्णातो दवावितो भणइ- पुणो रक्खामि, न एरिसं काहामि। सो एवं भणंतो वि जावज्जीवं अन्नत्थ वि न लहति। अह सूलं से उट्टियं, जरो वा अतिआउरो आगतो, ततो तातो नट्ठातो ताहे सो पुणो वि लभते रक्खिउं ॥
अक्षरगमनिका-येन खेलता वृत्तादिना क्रीडता अजिकाः प्रणाशिताः, स पुनर्न लभते, यावजीवमन्यत्राप्यजा रक्षितुम् । अथ शूलादिरुजा, अत्रादिशब्दादत्यातुरज्वरादिपरिग्रहः, ता अजा नष्टास्ततः पुनरपि लभते रक्षितुम्। एवम् उत्तरकेऽपि लोकोत्तरेऽपि उपनयः कर्तव्यःप्रमादेन नष्टे अध्ययने यावज्जीवं न लभते गणम् आबाधेन तु नष्टे लभते ॥ २३०४ ॥
गाथा २३००-२३०५
प्रमादेन आचाराङ्गविस्मरणमक्षम्यम्
१००७ (A)
अधुना वैद्यज्ञातं भावयति
For Private and Personal Use Only