________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः १००६ (B)
गहचरिय-विज्ज-मंता-चुण्ण-निमित्तादिणा पमाएणं । नटुम्मि संधयंती, असंधयंती व सा न लभे ॥२३०२॥
ग्रहचरितं ज्योतिष्कं, ससाधना विद्या, साधनारहितो मन्त्रः, चूर्णो योगचूर्णः, निमित्तम् अतीतादिभावकथनम्, आदिशब्दात् कुहु कशास्त्रादिपरिग्रहः। इत्यादिना प्रमादेन इत्याद्यध्ययनलक्षणेन प्रमादेन नष्टे प्रकल्पनाम्नि अध्ययने, यदि भूयः सा तत्सन्दधाति, यदि वा न सन्दधाति, तथापि सा सन्दधती असन्दधती वा यावज्जीवं गणं न लभते ॥२३०२॥ जावजीवं तु गणं, इमेहि नाएहिं लोगसिद्धेहिं । अतिपाल-वेज-जोहे, धणुगाई भग्गफलगाण ॥२३०३॥ यावज्जीवं गणं न लभते, एभिः अजापालक-वैद्य-योधैर्लोकसिद्धैतिः। तत्र योधे प्रमादाचरितं सम्यगविदितधनुरादिभिर्धनुर्भग्नविभग्नं दृष्टं, जीवा छिन्नविच्छिन्ना, काण्डानि असज्जितानि; न केवलमेतैति:, किन्तु भग्नफलकेन शटित-पतित-मलचयनज्ञातेन ॥२३०३ ॥
गाथा २३००-२३०५
प्रमादेन आचाराङ्गविस्मरणमक्षम्यम्
१००६ (B)
For Private and Personal Use Only