SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १००६ (B) गहचरिय-विज्ज-मंता-चुण्ण-निमित्तादिणा पमाएणं । नटुम्मि संधयंती, असंधयंती व सा न लभे ॥२३०२॥ ग्रहचरितं ज्योतिष्कं, ससाधना विद्या, साधनारहितो मन्त्रः, चूर्णो योगचूर्णः, निमित्तम् अतीतादिभावकथनम्, आदिशब्दात् कुहु कशास्त्रादिपरिग्रहः। इत्यादिना प्रमादेन इत्याद्यध्ययनलक्षणेन प्रमादेन नष्टे प्रकल्पनाम्नि अध्ययने, यदि भूयः सा तत्सन्दधाति, यदि वा न सन्दधाति, तथापि सा सन्दधती असन्दधती वा यावज्जीवं गणं न लभते ॥२३०२॥ जावजीवं तु गणं, इमेहि नाएहिं लोगसिद्धेहिं । अतिपाल-वेज-जोहे, धणुगाई भग्गफलगाण ॥२३०३॥ यावज्जीवं गणं न लभते, एभिः अजापालक-वैद्य-योधैर्लोकसिद्धैतिः। तत्र योधे प्रमादाचरितं सम्यगविदितधनुरादिभिर्धनुर्भग्नविभग्नं दृष्टं, जीवा छिन्नविच्छिन्ना, काण्डानि असज्जितानि; न केवलमेतैति:, किन्तु भग्नफलकेन शटित-पतित-मलचयनज्ञातेन ॥२३०३ ॥ गाथा २३००-२३०५ प्रमादेन आचाराङ्गविस्मरणमक्षम्यम् १००६ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy