________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पंचम
उद्देशकः
१००८ (B)
www.kobatirth.org
फालहियस्स वि एवं, जइ फलतो भग्गलुग्गो तो भोगो । हरति सव्वेसि पिय, न भोगहारो भवें कज्जे ॥२३०७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कोती अणेगवनप्फत्ति-पत्त - सागादि - कलिए फलहे केणावि निउत्तो । सो विसयपमाएणं जुयपमाएण वा न रक्खइ न य पाणिएणं पालेति । सो य फलहो लोगेण गोरूवेहि य उल्लूडितो सुक्को य, न किंपि ततो वणफलादि आगच्छइ । फलहसामिणा भणियं - किमेयं ? सो भइ - किं करोमि? रक्खेमि ताव अहं, नत्थि मे पमादो । ततो फलहसामिणा फलहो गवेसावितो । तथा चाह- फालकिकस्य फलकस्वामिन एवं पूर्वदृष्टान्तेषु राज्ञ इव फलकगवेषणे चिन्ता जाता यदि फलको भग्गलुग्गो भविष्यति, ततोऽस्य भोगो हरिष्यते गाथायां "वर्तमानसामीप्ये वर्तमानवद् वा " [ मलय कृ. ४-८८] इति वचनतो भविष्यति वर्तमाना । कस्मात् हरिष्यते ? इत्याह- कार्ये प्रयोजने सुमापतिते सर्वेषामपि कुटुम्बजनानां भोगहारो न स्यादिति हेतोः। तत्र गवेषणे कृते फलको भग्नरुग्णो दृष्टः । भग्नो गोरूपादिभिर्विध्वंसनात् रुग्णो जलसेचनाकरणत: । ततस्तस्य वृत्तिश्छिन्ना । ततो नाहं भूय एवं करिष्यामीति याचमानोऽपि यावज्जीवं न लभते वृत्तिम् । एवं लोकोत्तरेऽप्युपनयः कर्तव्यः ॥ २३०७ ॥ १. भागो - पु. प्रे. ॥। २. भगभग्नो- सं. ॥
For Private and Personal Use Only
܀܀܀܀܀܀܀
गाथा
| २३०६-२३१० प्रमोद
दृष्टान्ता:
१००८ (B)