SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पंचम उद्देशक : १००५ (B) www.kobatirth.org पुणरवि साहति गणिणो, सा नट्ठसुया दलाह में अन्नं । अब्भक्खाणं पि सिया, वाहित्तुं होइमा पुच्छा ॥२२९८ ॥ ततः सा पुनरपि गणिनः आचार्यस्य कथयति यथा- सा नष्टश्रुता, तस्माद् ममान्यां सहायां ददतु, एवमुक्ते आचार्येण विचारयितव्यं सत्यं ? किं परिभ्रष्टं तस्या अध्ययनं किं वा न को जानाति ? अभ्याख्यानमपि काचित् केनापि कारणेन प्रद्विष्टा सती दद्यात् । ततस्तां व्याहृत्य तस्या इयं वक्ष्यमाणा पृच्छा कर्तव्या ॥ २२९८ ॥ तामेवाह दंडकगह- निक्खेवे, आवसियाए निसीहिया करणे । गुरूणं च अप्पणामे, य भणसु आरोवणा का उ ? ॥२२९९॥ Acharya Shri Kailassagarsuri Gyanmandir दण्डकस्य प्रत्युपेक्षाप्रमार्जनाव्यतिरेकेण ग्रहणे निक्षेपणे च, तथा आवश्यक्या नैषिधिक्याश्चाऽकरणे, बहि: प्रदेशादागच्छता वसतेः प्रवेशे 'नमः क्षमाश्रमणेभ्यः' इत्येवं गुरूणामप्रणामे च प्रणामाकरणे च का आरोपणा प्रायश्चित्तं भवति ? ॥२२९९॥ For Private and Personal Use Only गाथा |२२९३-२२९९ निर्ग्रन्थ्या आचाराङ्गसूत्र विस्मरणम् (१००५ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy