________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः
१००५ (A)
܀܀܀܀
****
www.kobatirth.org
कथम् ? इत्याह
अत्थेण मे पकप्पो, समाणितो न य जितो महं भंते ।
अमुगा मे संघाडं, ददंतु वुत्ता उसा गणिणा ॥२२९६॥ हे भदन्त ! भगवन् ! अर्थेन अर्थतो मम आचारप्रकल्पः समानीतः समाप्तिं नीतः, परं न च नैव मम स जितः परिचितोऽभूत्, ततोऽमुका या प्रवर्तिनीत्वेन सम्भाविता, तां सङ्घटं पूज्या ददतु; एवं तया विज्ञप्तेन गणिना आचार्येण सा उक्ता 'आर्ये! देहि एतस्याः सङ्घाम् ॥ २२९६ ॥
सा दाउ आढत्ता, नवरि य णट्टं न किंचि आगच्छे । एमेव मुणमुती, चिट्ठति मुणिया य सा तीए ॥ २२९७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सा सङ्घटं दातुं प्रवृत्ता, परावर्तयितुं व्याख्यातुं च प्रवृत्ता इत्यर्थः । नवरि नष्टं तदध्ययनम् न किमप्यागच्छति, केवलमेवमेव मुणमुणंती अव्यक्ताक्षरं किमपि ब्रुवन्ती तिष्ठति, ततः सा तया ज्ञाता यथा न किमप्येतस्या आगच्छति ॥२२९७ ॥
१. गुरणा-खं. वा. मो. पु. मु. ॥ २. तया मुणिता - वा. मो. पु. मु. ॥
For Private and Personal Use Only
गाथा |२२९३-२२९९ निर्ग्रन्थ्या
आचाराङ्गसूत्र विस्मरणम्
(१००५ (A)