________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पंचम उद्देशकः १००४ (B)
तेवरिसा होइ नवा, अट्ठारसिया उ डहरिया होइ ।। तरुणी खलु जा जुवई, चउरो दसगा व पुव्वुत्ता ॥२२९४॥
व्रतपर्यायेण यावत् त्रिवर्षा तावद्भवति नवा। जन्मपर्यायेण यावद् अष्टादशिका अष्टादशवर्षप्रमाणा तावद् भवति डहरिका। तरुणी खलु तावद् द्रष्टव्या यावद् युवतिः । अथवा पूर्वोक्ता: तृतीयोद्देशके नव-डहर-तरुणसूत्रे येऽभिहितास्तरुणस्य चत्वारो दशकाः चत्वारिंशद्वर्षाणीत्यर्थः, ते अत्रापि तरुण्या द्रष्टव्याः ॥ २२९४ ॥
सा एयगुणोवेया, सुत्तऽत्थेहिं पकप्पमज्झयणं । समहिजिया इतो यावि आगया नवसुया अण्णा ॥२२९५ ।।
गाथा
२२९३-२२९९ सा नव-डहर-तरुणी एतद्गुणोपेता सूत्रार्थाभ्यां प्रकल्पनामकमध्ययनमधीता |
निर्ग्रन्थ्या अधीतवती, ततः सा प्रवर्तिनीत्वस्य योग्या सूरिभिः सम्भाविता। अथ च तस्याः सूत्रतोऽथ
| आचाराङ्गसूत्र 'तश्चाऽऽचारप्रकल्पः परिभ्रष्टः स कथं ज्ञातः? इत्याह- इतश्चापि आगता अन्यगच्छादन्या विस्मरणम् साध्वी, उपसम्पन्ना च सा विज्ञपयति ॥ २२९५ ॥
४१००४ (B)
१. सं.मु.। अधीतीनी, पु.प्रे. ॥२. संसाधिता - सं.॥
For Private and Personal Use Only