SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १००४ (A) निर्ग्रन्थीसूत्रम्, पूर्वत्र चाध्ययनद्वये पूर्वं निर्ग्रन्थसूत्राण्युक्तानि पश्चान्निर्ग्रन्थीसूत्राणि । अत्र तु केन कारणेन सूत्रविपर्ययः कृतः ?। सूरिराह जइ वि य पुरिसादेसो, पुव्वं तह वि य विवजओ जुत्तो । जेण समणी उ पगया, पमायबहुला य अथिरा य ॥२२९३॥ यद्यपि च पुरुषोत्तमो धर्मः पूर्वत्र चाध्ययनद्वये पूर्वं पुरुषादेशः सूत्रादेशस्तथाप्यत्र विपर्ययो युक्तः। केन कारणेन? इत्याह-येन कारणेन श्रमण्यः प्रकृताः, तथा प्रायः श्रमण्यः प्रमादबहुला अस्थिराश्च, न तु श्रमणाः, अध्ययनस्य च नाशः प्रायः प्रमादतः, ततः श्रमण्यधिकारादधिकृतसूत्रार्थस्थानत्वात् पूर्वं निर्ग्रन्थीसूत्रमुक्तम्, पश्चात् निर्ग्रन्थसूत्रम् ॥ २२९३॥ गाथा २२९३-२२९९ निर्ग्रन्थ्या आचाराङ्गसूत्र विस्मरणम् नव-डहर-तरुणीनां व्याख्यानमाह १००४ (A) १. नत्रये - खं. सं. मु॥२. पुरुषादेशेस्तथाऽप्येवं विप वा. पु.।। For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy