________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
पंचम
उद्देशकः १००३ (B)
सूत्रम्-निग्गंथस्स नवडहरतरुणगस्स आयारपकप्पे नामं अज्झयणे परिब्भटे सिया, से य पुच्छियव्वे 'केण ते अज्जो! कारणेणं, आयारपकप्पे नामं अज्झयणे परिब्भटे ? किं आबाहेणं उदाहु पमाएणं'? से य वएजा'नो आबाहेणं, पमाएणं,' जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा। से य वएज्जा 'आबाहेणं, नो पमाएणं.' से य 'संठवेस्सामीति' संठवेज्जा, एवं से कप्पड़ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा। से य संठवेस्सामीति नो संठवेज्जा, एवं से नो कप्पड़ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए धारेत्तए
सूत्र १५-१६ वा ॥१६॥
___ गाथा नवडहरतरूणव्याख्यानं च प्रागुक्तमवसेयम् ।
२२९१-२२९२ 'तिवरिसो होइ नवो व्रतपर्यायेणेति वाक्यशेषः आसोलसगं तु, जन्मपर्यायेणेति गम्यते, निर्ग्रन्थडहरगं बेंति ।
निर्ग्रन्थ्योः तरुणो चत्ता सत्तरुण मज्झिमो थेरओ सेसो' ॥१॥ [गा.१५५९]
सूत्रविस्म
रणादिः आचार्यत्वं वा यावत्करणादुपाध्यायत्वं वा प्रवर्तित्वं वा स्थविरत्वं वेति परिग्रहः, शेषं तथैव ॥ अत्राऽऽह शिष्यः- 'पुरुषोत्तमो धर्मः' इति पूर्वं निर्ग्रन्थसूत्रं वक्तव्यं, पश्चाद् |
४१००३ (B) १. पूर्वं निर्ग्रन्थीविषयं तदनन्दरं निर्ग्रन्थविषयम् ।
For Private and Personal Use Only