SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् पंचम उद्देशकः १००३ (B) सूत्रम्-निग्गंथस्स नवडहरतरुणगस्स आयारपकप्पे नामं अज्झयणे परिब्भटे सिया, से य पुच्छियव्वे 'केण ते अज्जो! कारणेणं, आयारपकप्पे नामं अज्झयणे परिब्भटे ? किं आबाहेणं उदाहु पमाएणं'? से य वएजा'नो आबाहेणं, पमाएणं,' जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा। से य वएज्जा 'आबाहेणं, नो पमाएणं.' से य 'संठवेस्सामीति' संठवेज्जा, एवं से कप्पड़ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा। से य संठवेस्सामीति नो संठवेज्जा, एवं से नो कप्पड़ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए धारेत्तए सूत्र १५-१६ वा ॥१६॥ ___ गाथा नवडहरतरूणव्याख्यानं च प्रागुक्तमवसेयम् । २२९१-२२९२ 'तिवरिसो होइ नवो व्रतपर्यायेणेति वाक्यशेषः आसोलसगं तु, जन्मपर्यायेणेति गम्यते, निर्ग्रन्थडहरगं बेंति । निर्ग्रन्थ्योः तरुणो चत्ता सत्तरुण मज्झिमो थेरओ सेसो' ॥१॥ [गा.१५५९] सूत्रविस्म रणादिः आचार्यत्वं वा यावत्करणादुपाध्यायत्वं वा प्रवर्तित्वं वा स्थविरत्वं वेति परिग्रहः, शेषं तथैव ॥ अत्राऽऽह शिष्यः- 'पुरुषोत्तमो धर्मः' इति पूर्वं निर्ग्रन्थसूत्रं वक्तव्यं, पश्चाद् | ४१००३ (B) १. पूर्वं निर्ग्रन्थीविषयं तदनन्दरं निर्ग्रन्थविषयम् । For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy