SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १००१ (B) +H व्रजन्ति, एवं तावद्वाच्यं यावत् द्वे जने गच्छतः, द्वयोरप्यसम्भवे एका व्रजति । ताः पुनः केन | * सार्थेन सह व्रजन्ति? तत आह- 'संबंधी'त्यादि, सम्बन्धिना स्त्रीसार्थेन [तस्याऽप्यलाभे" मित्रैः स्त्री-पुरुषः] सह गन्तव्यम्, तदलाभेऽसम्बन्धिनापि स्त्रीसार्थेन, तस्याप्यलाभे पुरुषा ये भाविताः सम्बन्धिनस्तैः समं व्रजेयुः, तेषामप्यलाभेऽसम्बन्धिनोऽपि येऽविकारिण: पुरुषास्तैः समम्। अथ सप्रत्यवायाः पन्थानः, तर्हि यद् यत्र देशे पूजितं लिङ्गं तेन गृहीतेन व्रजन्ति । एतच्च सुगमत्वान्न व्याख्यातम्॥ २०८९॥ अत्र शिष्यः प्राह- यद्याचार्येण प्रवर्तिनी स्थापयितव्या तर्हि ये एते द्वे सूत्रे "पवत्तिणी गिलायमाणी वएज्जा, मए णं अज्जे ! काल गयाए इयं समुक्कसियव्वा" १३ इत्यादि, तथा "पवत्तिणी ओहायमाणी वएज्जा, मए णं ओहावियाए इयं समुक्कसियव्वा" १४ इत्यादि ते कथं नीयेते ? तत आह असिवादिएसु फिडिया, कालगए वावि तम्मि आयरिए । तिगथेराण य असती, गिलाण ओहाण सुत्ता उ ॥२२९०॥ अशिवादिभिः कारणैः, गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात्, यस्याऽऽचार्यस्य समीपे | 18 गाथा २२८७-२२९० सूत्रकदम्बप्रयोजनादिः १००१ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy