________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पंचम
उद्देशकः १००१ (A)
यथा चतुर्थे उद्देशके निर्ग्रन्थसूत्राणां व्याख्यानं भणितम्, तथा पञ्चमेऽपि उद्देशके निर्ग्रन्थीसूत्राणामपि वक्तव्यम्, नवरं इदं नानात्वम्। तदेवाह- गमणित्थि इत्यादि, विष्वग्भूतायां प्रवर्तिन्यां गमनं सर्वाभिरार्यिकाभिराचार्यसमीपे कर्तव्यम्। तच्च स्त्रीभिः सह, तदभावे मित्रैः स्त्री-पुरुषैः, तेषामप्यभावे सम्बन्धिपुरुषैः, एतेषामप्यभावे सम्बन्धवर्जितैरविकारिभिः पुरुषैः। अथ सप्रत्यपायाः पन्थानः, तर्हि यद् तत्र पूजितं लिङ्गं तस्मिन् लिने । गृहीते गमनम् ॥ २२८८ ॥
एतदेव सुव्यक्तमाहवीसुभियाए सव्वासिं, गमणं अद्धद्ध जाव दोण्हेक्का ।
गाथा संबंधि इत्थिसत्थे, भावितमविकारितेहिं वा ॥२२८९॥
४/२२८७-२२९० विष्वग्भूतायां शरीरात्पृथग्भूतायां, मृतायामित्यर्थः, प्रवर्तिन्यामाचार्यसमीपे || सूत्रकदम्ब
प्रयोजनादिः सर्वाभिर्गन्तव्यम्। तत्र च गतानामाचार्येण प्रवर्तिनी स्थापयितव्या। यदि सर्वासां तरुणीनां | पथि प्रत्यवायस्तर्हि अर्धाः याः परिणतवयसस्ता(स्ताः) व्रजन्ति। अथ सर्वास्तरुणप्रायाः कतिपयाः स्थविरास्ततो या मन्दरूपास्तरुण्यो याश्च स्थविरास्तासां समुदायस्य चतुर्भागमात्रा
/
b/
४१००१ (A)
For Private and Personal Use Only