SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् पंचम उद्देशकः १००० (B) I * च विस्मृतिमुपयाति, ततस्तत्स्मरणार्थमुक्तपरिवाराया अपि गमनम् ३। तथा अशिवादिभिः | अशिवाऽवमौदर्यादिभिः उक्तसंख्याकपरिवाराया गमनम् ४। तथा षष्ठप्रभृतीन्यङ्गानि संयतीनां | सागरत्ति, स्वयम्भूरमणसागरतुल्यानि, तानि अभिनवगृहीतानि परावर्तनीयानि सन्ति। अपरावर्तितानि नश्यन्ति, ततस्तेषां परावर्तनाय यथोक्तसंङ्ख्याकपरिवाराया अपि गमनम् | ५। तदेवमधिकृतसूत्रकदम्बकप्रवृत्तौ कारणान्यभिहितानि । अधुना शेषवक्तव्यतामाह-जातेत्ति जातादिरूपः कल्पो वक्तव्यः, स च ऋतुबद्धे सप्तकः समाप्तकल्पः, तदूनोऽसमाप्तकल्पः, वर्षाकाले नवकः समाप्तकल्पः, तदूनोऽसमाप्तकल्पश्च। एकैकोऽपि द्विधा-जातोऽजातश्च, गीतार्थोऽगीतार्थश्चेति। अत्र च भङ्गचतुष्टये प्रथमवर्जेषु शेषेषु त्रिषु भङ्गेषु प्राग्वत् यतना कर्तव्या । तथा ऋतुबद्धे काले निरन्तरं साध्वीप्रेषणतोऽवलोकना कर्तव्या भणिता ॥२२८७ ॥ ___ तदेवमभिहितानि कारणानि, एतैः कारणैरायातस्यास्य सूत्रकदम्बकस्य व्याख्यासा च तथैव। तथा चाह जह भणिय चउत्थे, पंचमम्मि तह चेविमं तु नाणत्तं । गमणित्थि मीस संबंधि वज्जिए पूजिते लिंगे ॥२२८८॥ गाथा २२८७-२२९० सूत्रकदम्बप्रयोजनादिः १००० (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy