________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८०१ (A
उउबद्धे अविरहियं, इतं जंतेहि होइ साहूहिं । दारं ८ ।। कारेइ कुणइ व सयं, गणीवि ओलोयणमभिक्खं ॥ १७२९ ॥ दारं ९॥
ऋतुबद्धे काले तयोः कारणवशतस्तथास्थितयोस्तत्स्थानमागच्छद्भिः- भिक्षार्थं ग्राम प्रविशद्भिः विचारार्थाय वा निर्गत्य मिलनार्थमागच्छद्भिः गच्छद्भिश्च पुनः स्वस्थानं प्रतिप्रचलद्भिः साधुभिरविरहितं भवति ८। ओलोयणं [गा.१७१७]त्ति पदं व्याख्यानयतियोऽसौ गणी आचार्यः सोऽपि तयोर्द्वयोजनयोः अवलोकनां गवेषणामभीक्ष्णं द्वितीये तृतीये वा दिने स्वयं करोति अन्यैर्वा कारयति ९ ॥ १०२९॥
उपसंहारमाहएएहिं कारणेहि, हेमंते प्रिंसु अप्पबीयाणं । धिइ-देहमकंपाणं, कप्पति वासो दुवेण्हंपि ॥ १७३० ॥ एतैःअनन्तरोदितैर्व्याकुलनादिभिः कारणैर्हेमन्ते शीतकाले ग्रीष्मे उष्णकाले द्वयोरप्या- 2
गाथा | १७२७-१७३१
चत्वारः
कल्पाः
८०१ (A)
१. धर्मकाले- वा. पु. मु. ॥
For Private and Personal Use Only