SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९९५ (B) प्रतिपन्नसंलेखनाकस्तत्प्रतिचारकाश्च तन्निश्रा एकत्रस्थाने वसन्ति। तरुणप्रतिकर्म नाम रोगविमुक्तस्य सतस्तरुणस्य बलविवृद्धिकरणं, तन्निमित्तं मासातीतं वर्षातीतं च कालं तिष्ठन्ति ॥ २२८०॥ वुड्डावासातीते, कालातीते न उग्गहो तिविहो । आलंबणे विसुद्धे, उग्गहो तक्कजवोच्छेओ ॥ २२८१॥ वृद्धवासातीते मरणेन प्रतिभग्नतया वा अरोगीभवनेन वा, सूत्रार्थग्रहणेन वा झरणेन वा वृद्धवासातीते कालेऽतीते ऋतुबद्धे काले . मासाधिके काले वर्षासु चतुर्मासाधिके अवग्रहस्त्रिविधोऽपि न भवति, सचित्तस्याचित्तस्य मिश्रस्य च ग्रहणं तत्र न कल्पते इति भावः । कुत? इत्याह-आलम्बने वृद्धवासलक्षणे विशुद्धे परिसमाप्ते यस्तत्कार्यभूतोऽवग्रहस्तस्यापि व्यवच्छेदो भवति, कारणाभावे कार्यस्याभावात् ॥ २२८१ ॥ गाथा २२७६-२२८१ स्थिरवासे कृतसंलेखादिद्वाराणि यस्तु मन्यते कालातीतेऽपि नावग्रहस्य व्यवच्छेदस्तं प्रति दृष्टान्तमाह ९९५ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy