SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् चतुर्थ उद्देशकः ९९५ (A) आसज्ज खेत्त-काले, बहुपाउग्गा न संति खेत्ता वा । निच्चं च विभत्ताणं, सच्छंदादी बहू दोसा ।। २२७९ ॥ दारं ७। आसाद्य प्रतीत्य क्षेत्रकालौ। तद्यथा-अन्येषु क्षेत्रेष्वशिवादीनि कारणानि, यदि वा नास्ति साम्प्रतमन्येषु क्षेत्रेषु तादृशः कालो येन संस्तरन्ति, अथवा बहुप्रायोग्यानि महागणप्रायोग्यानि न सन्ति क्षेत्राणि, यदि पुनर्महतो गणस्य विभागः क्रियते। ततो विभक्तानामद्याप्यपरिनिष्पन्नत्वेनागीतार्थानां नित्यमवश्यं स्वच्छन्दादयो दोषा भवन्ति । एतैः कारणै ऋतुबद्धातीतं वर्षातीतं च कालमेकक्षेत्रे यतनया तिष्ठन्ति ॥ २२७९ ॥ अधुना कृतसंलेखद्वारं तरुणप्रतिकर्मद्वारं चाहजह चेव उत्तमढे, कयसंलेहम्मि ठंति तह चेव । दारं ८ । तरुणपडिकम्मं पुण, रोगविमुक्के बलविवड्डी ॥ २२८० ॥ दारं ९। यथा चैव उत्तमार्थे प्रतिपन्ने तिष्ठन्ति तथा चैव कृतसंलेखेऽपि तिष्ठन्ति। इयमत्र भावना-यथा प्रतिपन्नोत्तमार्थस्तत्प्रतिचारका वा तन्निश्रा एकत्र स्थाने वसन्ति। एवं गाथा २२७६-२२८१ स्थिरवासे कृतसंलेखादिद्वाराणि ९९५ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy