________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः
९९४ (A)
सूरिराहसुत्तत्थतदुभएहिं, जे उ समत्ता महिड्डिया थेरा । एएसिं तु पकप्पे, भणितो कालो नितियसुत्ते ॥ २२७६ ॥
सूत्रार्थतदुभयैर्य समाप्ता महर्धिकाः स्थविरा एतेषामाचारप्रकल्पे नैत्यिकसूत्रे | भणितः कालो द्रष्टव्यः। न तु सूत्रार्थग्राहकान् प्रति ॥२२७६ ॥
सूत्रार्थग्राहकाणामपि ग्रहणे झरणे च तावानुत्कृष्टः कालो येथा भवन् सम्भवति तथोपदर्शयति
थेरे निस्साणेणं, कारणजातेण एत्तिओ कालो । __ अजाणं पणगं पुण, नवगग्गहणं तु सेसाणं ॥ २२७७ ॥
स्थविरे जङ्घाबलपरिक्षीणे निश्राणेन निश्रया कारणजातेन आत्मपरनिष्पत्तिलक्षणेन || दिद्वाराणि जातेन कारणेन एतावान् पूर्वोक्तप्रमाण एकत्रावस्थाने उत्कृष्टकालो भवति। आर्याणाम् ९९४ (A) १. यथा लगन् स. वा. मो. पु. मु. सं.॥२. एकत्रस्थाने- वा. मो. पु.॥
गाथा २२७६-२२८१ स्थिरवासे कृतसंलेखा
For Private and Personal Use Only