SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९९३ (B) बारसवासे गहिए, उ कालियं झरति वासमेगं तु । सोलस उ दिट्ठिवाए, गहणं झरणं दस दुवे य ॥ २२७४ ॥ द्वादश वर्षाणि यावत् यत्परिपूर्णं गृहीतं कालिकश्रुतं तत् वर्षमेकं झरति एकेन | वर्षेण परावर्त्यते। ग्रहणमधिकृत्य दृष्टिवादे षोडश वर्षाणि लगन्ति, झरणमधिकृत्य पुनः दश द्वे च द्वादश वर्षाणीत्यर्थः। ततो ग्रहणं झरणं चाधिकृत्य तावन्तं कालमेकत्रावतिष्ठते ॥ २२७४॥ अत्र पर आह गाथा झरए य कालियसुए, पुव्वगए य जइ एत्तिओ कालो । २२७०-२२७५ ग्लानादिआयारपकप्पनामे, कालच्छेदो उ कयरेसिं? ॥ २२७५ ॥ द्वाराणि कालिकश्रुते च पूर्वगते च श्रुते झरके चशब्दात् ग्राहके च यदि एतावान्कालो || ९९३ (B) लगति तर्हि आचारप्रकल्पनाम्नि निशीथेऽध्ययने योऽसौ कालच्छेदः कृतः, यथा ऋतुबद्ध काले मासमासितव्यं, वर्षासु चतुरो मासानिति, स कतरेषां द्रष्टव्यः ? ॥ २२७५ ॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy