SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देश : ९९१ (B) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ओगालफलकं नाम आर्यक - प्रार्यकप्रभृतीनामावल्या समागतं चम्पकपट्टादिफलकं मङ्गलबुद्ध्या सारविज्जंतं ध्रियमाणम् । तथाहि ते मङ्गलबुद्ध्या तं फलकं धरन्ति । उत्सवादिषु च तं फलकं श्रीखण्डादिना अर्चयन्ति । पुष्पादिभिर्महयन्ति, न च कोऽपि तं फलकं परिभुङ्क्ते, एवं मङ्गलबुद्ध्या साराप्यमानं साधवो याचन्ते, यथाऽस्माकमाचार्याः स्थविरा: तेषामिदं फलकं प्रातिहार्यं समर्पयत, अस्माकं विरतानां पूज्यास्ते देवानामपि पूज्याः, किं पुनर्युष्माकं ? ते एवमुक्ताः सन्तो ब्रुवते - सत्यं दद्मः केवलमुत्सवदिवसे आनेतव्यो येन वयं पूजयामः, ततः पुनरपि दास्यामः । एवमुक्ते तं नीत्वा उत्सवदिवसे तस्यां पूजावेलायां प्रेषयन्ति, येनावष्वष्कणोत्ष्वष्कणदोषा न भवन्ति । ततः पुनरपि तस्मिन् मङ्गलदिवसे अर्चित-महितं तं चम्पकादिपट्टं कृतं वसतौ प्रवेशयन्ति ॥ २२६८ ॥ पुण्णम्मि अप्पिणंती, अण्णस्स व वुड्डवासिणो देंति । मुत्तूण वुड्डवासिं, आवज्जइ चउलहुं सेसे ॥ २२६९ ॥ दारं १ । पूर्णे वृद्धवासे कालगतत्वादिना यस्य सत्कश्चम्पकादिपट्टस्तस्य तं समर्पयन्ति, अन्यस्य For Private and Personal Use Only गाथा | २२६४-२२६९ स्थिरवासे वसतियतना संस्तारकयतना ९९१ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy