________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९८९ (B)
܀܀܀
www.kobatirth.org
अव्विवरीतो नामं, काले उवट्ठाणदोस परिहरति ।
असती वसहीए पुण, अव्विवरीओ उवट्टे वि ॥ २२६२ ॥
अविपरीतो नाम कालः क्रियमाण एष यत् काले ऋतुबद्धे प्रतिमासमन्यान्यवसतिभिक्षादिग्रहणत उपस्थानदोषान् नित्यवासदोषान् परिहरति । असत्यभावे वसतेः, उपलक्षणमेतत्, भिक्षाद्यभावे च उपस्थितेऽपि एकस्यां वसतौ सततमवस्थितेऽपि यतना कर्तव्या ॥ २२६२ ॥
तिविहा जयणाऽऽहारे१ उवहीर सेज्जासुर होइ कायव्वा । उगमसुद्धा तिणिवि असतीए पणगपरिहाणी || २२६३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आहारे उपधौ शय्यासु च वसतिषु [ यतना कर्तव्या भवति] का यतनेत्यत आहत्रीण्यपि प्रथमत उद्गमादिशुद्धानि उद्गमोत्पादनैषणाशुद्धानि ग्रहीतव्यानि तेषामसत्यभावे पञ्चकपरिहाण्यापि समुत्पादनीयानि ॥ २५६३ ॥
गता कालयतना । सम्प्रति वसतियतनामाह
For Private and Personal Use Only
गाथा
| २२५८-२२६३
* कालयतना
* वृद्धवासे
९८९ (B)