________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
܀܀܀܀
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९८८ (B)
लाभे चाष्टौ वसतिभागाः, अष्टौ भिक्षादिभागाः ३ । एवं त्रिभिः प्रकारैरेकैकभाग-परिहाण्या तावत् ज्ञेयं यावदेकैकस्मिन् भागे वसतिं भिक्षादीनि च गृह्णाति ॥ २२५८ ॥
एतदेव प्रतिपिपादयिषुराहभागे भागे मासं, काले वी जाव एक्कहिं सव्वं । पुरिसेसु वि सत्तण्हं, असतीए जाव एक्को उ ॥ २२५९ ॥
ऋतुबद्धे काले भागे भागे मासं कुर्यात् । अलाभे च सति भिक्षादीनां च पूर्वप्रकारेणैकैकपरिहाण्या तावद्यतेत यावत्कालेऽपि ऋतुबद्धकालेऽपि सर्वं वसत्यादिकमेकस्मिन् भागे गृह्णीयात् पुरुषेष्वपि सहायभूतेषु चिन्तायां सप्तानामभावे एकैकपरिहाण्या तावद्यतना विधेया यावदेकोऽपि सहायो भवत्विति ॥२२५९॥
पुव्वभणिया य जयणा, वसही भिक्खे वियारमादी य । सच्चेव च होइ इहं, वुड्डावासे वसंताणं ॥ २२६० ॥
गाथा २२५८-२२६३ कालयतना वृद्धवासे
९८८ (B)
१. सेहा उ पुव्वभणिय। तु जयणा वसही- P ला. पाठान्तरम् ॥
For Private and Personal Use Only