SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ܀܀܀܀ श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९८८ (B) लाभे चाष्टौ वसतिभागाः, अष्टौ भिक्षादिभागाः ३ । एवं त्रिभिः प्रकारैरेकैकभाग-परिहाण्या तावत् ज्ञेयं यावदेकैकस्मिन् भागे वसतिं भिक्षादीनि च गृह्णाति ॥ २२५८ ॥ एतदेव प्रतिपिपादयिषुराहभागे भागे मासं, काले वी जाव एक्कहिं सव्वं । पुरिसेसु वि सत्तण्हं, असतीए जाव एक्को उ ॥ २२५९ ॥ ऋतुबद्धे काले भागे भागे मासं कुर्यात् । अलाभे च सति भिक्षादीनां च पूर्वप्रकारेणैकैकपरिहाण्या तावद्यतेत यावत्कालेऽपि ऋतुबद्धकालेऽपि सर्वं वसत्यादिकमेकस्मिन् भागे गृह्णीयात् पुरुषेष्वपि सहायभूतेषु चिन्तायां सप्तानामभावे एकैकपरिहाण्या तावद्यतना विधेया यावदेकोऽपि सहायो भवत्विति ॥२२५९॥ पुव्वभणिया य जयणा, वसही भिक्खे वियारमादी य । सच्चेव च होइ इहं, वुड्डावासे वसंताणं ॥ २२६० ॥ गाथा २२५८-२२६३ कालयतना वृद्धवासे ९८८ (B) १. सेहा उ पुव्वभणिय। तु जयणा वसही- P ला. पाठान्तरम् ॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy