________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः
९८७ (B)
सदभावो नाम ये अगीतार्थाः ते हि सन्ति भूयांसः परं ते सन्तोऽप्यसन्तः, वृद्धस्य सहायकार्येष्वसमर्थत्वात्। असंतओ असती असदभावः स्वभावतोऽप्यूनाः॥ २२५५ ॥
अथ कस्मात् सप्तसहायाः क्रियन्ते? न न्यूना:? इत्याहदो संघाडा भिक्खं, एक्को बहि दो य गेहए थेरं । आलित्तादिसु जयणा, इहरा परिताव-दाहादी ॥ २२५६॥
द्वौ सङ्घाटौ भिक्षां हिण्डते, एको बहिर्वसतेस्तिष्ठति रक्षकः, द्वौ च स्थविरं गृह्णीतः। एवं सप्तसु सत्सु आदीप्तादिषु प्रदीपनादिषु यतना भवति, इतरथा परितापदाहादिकं वृद्धादेरुपजायते। अथ सदभावेनासदभावेन वा सप्तको गच्छो न विद्यते, किन्तु षष्ठादिकस्तदापि सर्वेऽपि वृद्धावासिका भवन्ति, यतनया च तं परिपालयन्ति ॥ २२५६॥
तामेव यतनामाहआहारे जयणा वुत्ता, तस्स जोग्गे य पाणए । निवाय मउए चेव, छवित्ताणेसणादिसु ॥ २२५७ ॥
गाथा २२५३-२२५७ स्थविरस्य शुश्रूषा विधिः
९८७ (B)
For Private and Personal Use Only