________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः ९८७ (A)
भवति, एवं वारेण वारेणाऽऽगमने तैर्नित्यवसतिदोषः परिहृतो भवति । अथ सदभावेन असदभावेन वाष्टाविंशतेरूनो गच्छो वर्तते यावदेकविंशतिकः, तस्य त्रिभागे सप्त, तेषां द्विमासान्तरितो वारको भवति, तथैव सदभावेन असदभावेन वा यदि चतुर्दशको गच्छो भवति तदा तेषामर्द्धन सप्त, तेषामेकमासान्तरितः पुनर्वारकः । एवं प्रतिमासमन्यान्यवसत्यभावे वृद्धस्यैवैकस्य वृद्धवासो भवति, न तु सहायानाम्। अथ सदभावेनासदभावेन वा चतुर्दश गच्छे न सन्ति तदा ते एव सप्तजनाः चिरकालमपि तिष्ठन्तो यतनया तं वृद्धं परिपालयन्ति ॥ २२५४॥
अमुमेवार्थमभिधित्सुराहचत्तारि सत्तगा तिण्णि दोण्णि एक्को व होज असतीए । संतासती अगीया, ऊणा उ असंतओ असती ॥ २२५५ ॥
चत्वारः सप्तका वारेण वारेण वृद्धपरिपालनाय प्रेषणीयाः। असती[ए सदभावेना] सदभावेन चाष्टाविंशतेरभावे त्रयः सप्तका वारकेण प्रेष्याः । तावतामप्यभावे द्वौ सप्तकौ वारकेण प्रेष्यौ। तयोरप्यभावे एकः सप्तकः सदावस्थायी तत्परिपालको भवेत्। सदभावेनासदभावेन वा असतीत्युक्तं तत्र सदभावं[असदभावं] च व्याख्यानयति-संतासती इत्यादि, सन्तासती
गाथा २२५३-२२५७ स्थविरस्य शुश्रूषा
विधिः
|
| ९८७ (A)
For Private and Personal Use Only