________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
९८६ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
www.kobatirth.org
गच्छस्य परिमाणं जघन्यतोऽष्टाविंशतिः, उत्कर्षत शताग्रशः शतादारभ्य यावद् द्वात्रिंशत्सहस्राणि । तत्राष्टाविंशतिकस्य गच्छस्य चतुभार्गः सप्त, एतावन्तः सहायास्तस्य दातव्याः । यैरुपस्थाना उप सामीप्येन सर्वदावस्थानलक्षणेन तिष्ठन्त्यस्यामिति उपस्थाना शय्या अजादिपाठात् प्रत्ययः नित्यवसतिर्न जायते ।
१. तिष्ठन्ति तस्या०
Acharya Shri Kailassagarsuri Gyanmandir
इयमत्र भावना - प्रतिमासम् अन्यान्या वसतिर्न लभ्यते, स चालाभो द्विधा-सदलाभोऽसदलाभश्च । तत्र सदलाभो नाम- लभ्यन्ते वसतयः किन्त्वकल्पिकाः । असदलाभो मूलत एव न लभ्यन्ते वसतयः । एवं सदलाभेनासदलाभेन वा प्रतिमासमन्यान्यवसत्यलाभे एकस्यामेव वसतौ जङ्घाबलपरिक्षीणो वसति । तस्य च सहाया अष्टाविंशतिकस्य गच्छस्य चतुर्भागमात्राः सप्त प्रदत्ताः, ते ऋतुबद्धे काले एकं मासं स्थित्वा गच्छं व्रजन्ति । अन्ये सप्त सहाया स्थविरस्यागच्छन्ति, तेऽपि द्वितीये मासे परिपूर्णे गताः । ततोऽन्ये सप्त समागच्छन्ति तेऽपि तृतीये मासे परिपूर्णे गताः । ततोऽन्ये सप्त सहाया आयान्ति तेऽपि चतुर्थं मासं स्थित्वा गच्छं व्रजन्ति, ये प्रथमे मासे सप्ताऽऽगच्छन् ते भूयः समागच्छन्ति । एवं त्रिमासान्तरितः सर्वेषां पुनर्वारको
For Private and Personal Use Only
****
गाथा
२२५३-२२५७ स्थविरस्य
शुश्रूषा
विधि:
९८६ (B)