SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार-1 सूत्रम् 1 . चतुर्थ उद्देशकः ९८६ (A) तस्य चापराक्रमस्य वृद्धावासेन तिष्ठतः सहाया दातव्यास्तेषां परिमाणमाहचउभाग-तिभागऽद्धे, सव्वेसिं गच्छतो परीमाणं । संताऽसंतसतीए, वुड्डावासं वियाणाहि ॥ २२५३ ॥ गच्छतः गच्छमधिकृत्य साधूनां परिमाणं ज्ञात्वा सर्वेषां चतुर्भागस्त्रिभागोऽर्धं वा साहाय्यास्तस्य वृद्धावासप्रतिपन्नस्य दीयन्ते । तत्र त्रिभागोऽर्द्ध वा दीयते, संताऽसंतसतीए सद्भावेनासद्भावेन चेत्यर्थः । तत्र सद्भावेन सन्ति साधवो भूयांसः, केवलमगीतार्थाः, ततस्ते सन्तोऽप्यसन्तः। असद्भावो न सन्ति बहवः साधवः। एवं वृद्धावासं ससहायं जानीहि | ।।२२५३॥ तत्र 'गच्छतः साधूनां परिमाणं ज्ञात्वा सर्वेषां चतुर्भागसहाया दातव्या' इत्युक्तम्, ततो गच्छपरिमाणं जघन्यादिभेदत आह अट्ठावीस जहण्णेण, उक्कोसेण सयग्गसो । सहाया तस्स जेहिं तु, उवट्ठाणा न जायति ॥ २२५४ ॥ गाथा २२५३-२२५७ स्थविरस्य शुश्रूषा विधिः | ९८६ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy