________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार-1 सूत्रम्
1
.
चतुर्थ
उद्देशकः ९८६ (A)
तस्य चापराक्रमस्य वृद्धावासेन तिष्ठतः सहाया दातव्यास्तेषां परिमाणमाहचउभाग-तिभागऽद्धे, सव्वेसिं गच्छतो परीमाणं । संताऽसंतसतीए, वुड्डावासं वियाणाहि ॥ २२५३ ॥
गच्छतः गच्छमधिकृत्य साधूनां परिमाणं ज्ञात्वा सर्वेषां चतुर्भागस्त्रिभागोऽर्धं वा साहाय्यास्तस्य वृद्धावासप्रतिपन्नस्य दीयन्ते । तत्र त्रिभागोऽर्द्ध वा दीयते, संताऽसंतसतीए सद्भावेनासद्भावेन चेत्यर्थः । तत्र सद्भावेन सन्ति साधवो भूयांसः, केवलमगीतार्थाः, ततस्ते सन्तोऽप्यसन्तः। असद्भावो न सन्ति बहवः साधवः। एवं वृद्धावासं ससहायं जानीहि | ।।२२५३॥
तत्र 'गच्छतः साधूनां परिमाणं ज्ञात्वा सर्वेषां चतुर्भागसहाया दातव्या' इत्युक्तम्, ततो गच्छपरिमाणं जघन्यादिभेदत आह
अट्ठावीस जहण्णेण, उक्कोसेण सयग्गसो । सहाया तस्स जेहिं तु, उवट्ठाणा न जायति ॥ २२५४ ॥
गाथा २२५३-२२५७ स्थविरस्य शुश्रूषा
विधिः
| ९८६ (A)
For Private and Personal Use Only