SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्यवहार सूत्रम् चतुर्थ उद्देशकः ९८५ (A) ܀܀܀܀ www.kobatirth.org कालेनोच्चालनीयो यस्मिन्नुष्णादिभिर्न परिताप्यते । एषाऽनुकम्पा त्रिषु गव्यूत-द्वयर्धगव्यूतद्विगव्यूतेषु भवति ज्ञातव्या ॥२२४८ ॥ अथवा त्रिष्वनुकम्पेति प्रकारान्तरेण व्याख्यानयति अहवा आहारुवही, सेज्जा अणुकंप एस तिविहा उ । पढमालिदाण-विस्सामणादि उवही य वोढव्व ॥ २२४९ ॥ साम्प्रतमपराक्रममाह अथवा आहारे उपधौ शय्यायां च या अनुकम्पा एषा त्रिविधाऽनुकम्पा भवति । तत्राहारे प्रथमालिकादानं १, शय्यायां गतस्य विश्रामणादि२ मार्गे चोपधिर्वोढव्यः ३ ॥२२४९ ॥ Acharya Shri Kailassagarsuri Gyanmandir खेत्तेण अद्धगाउ य कालेण य जाव भिक्खवेला उ । खेत्तेण य कालेण य जाणसु, अपरक्कमं थेरं ॥ २२५० ॥ यः कालतः सूरोद्गमादारभ्य यावद् भिक्षावेला तावद् य: क्षेत्रतोऽर्धगव्यूतं याति तं क्षेत्रतः कालतश्च जानीतापराक्रमं स्थविरम् ॥२२५० ॥ For Private and Personal Use Only गाथा |२२४६-२२५२ स्थविर स्वरूपम् अनुकम्पा च ९८५ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy