SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९८४ (A)| अर्थवर्जं च अर्थपौरुषीमदत्त्वा यो भिक्षावेलात अर्वाग् द्वे गव्यूते व्रजति सोऽपि सपराक्रमो विहर्तुम् । 'चशब्दः' अनुक्तसमुच्चयार्थः, स चैतत् समुच्चिनोति- सूत्रपौरुषीमदत्त्वा वा भिक्षावेलात् आरतो यो द्वे गव्यूते याति एषोऽपि सपराक्रमो विहर्तुमिति३ । एवमेते त्रयः प्रकारा गव्यूतद्वयेऽभिहिताः। एते एव त्रयः प्रकारा द्वयर्द्ध गव्यूते, त्रयश्च प्रकारा गव्यूते द्रष्टव्याः । एतेषु च त्रिष्वपि गव्यूतद्विक-द्वयर्धगव्यूत-गव्यूतरूपेषु तस्यानुकम्पा विश्रामणादिरूपा वक्ष्यमाणा कर्तव्या ॥२२४५ ॥ सम्प्रति चशब्दसूचितं तृतीयं प्रकारमुपदर्शयतिखेत्तेण अद्धजोयण, कालेणं जाव भिक्खवेला उ । खेत्तेण य कालेण य, जाणसु सपरक्कम थेरं ॥ २२४६॥ सूत्रपौरुषीमर्थपौरुषी वाऽकृत्वा कालत: प्रातर्वेलात आरभ्य यावद् भिक्षावेला भवति तावद् यः क्षेत्रतः 'अर्धयोजनं' गव्यूतद्वयप्रमाणं व्रजति तं जानीत क्षेत्रतः कालतश्च सपराक्रम स्थविरम्। तदेवं गव्यूतद्वयविषये चशब्दसूचितस्तृतीयः प्रकार उपदर्शितः । एवं द्वयर्द्धगव्यूते गव्यूतेऽपि च द्रष्टव्यस्तथा चैतदर्थख्यापनार्थमेव गव्यूतविषयं तृतीयं प्रकारमाह गाथा २२४६-२२५२ स्थविरस्वरूपम् अनुकम्पा च ९८४ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy