SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार www.kobatirth.org ܀܀܀܀܀܀ सूत्रम् जङ्घाबलं वा क्षीणम् १ । ग्लानत्वं वा तस्यान्यस्य वा जातम् २ । असहायता वा समुत्पन्ना३ । दौर्बल्यं वा शरीरस्योपजातम्४ । अथवा उत्तमार्थप्रतिपन्न: ५ । अथवा तरुणानामात्मपरलक्षणानां निष्पत्तिः सूत्रतोऽर्थतश्च कर्तव्या ६ । क्षेत्राणां वा संयमस्फातिहेतूचतुर्थ नामलाभ:, कृतः संलेखो वा प्रतिपन्नसंलेखनाको वर्तते ८ । यदि वा तरुणस्य रोगविमुक्तस्य सतः प्रतिकर्म बलविवृद्धिकरणं समारब्धम् ९ । ततो वृद्धवासः । तथा चाह - एतैः कारणैवृद्धावासं विजानीहि ॥ २२४३-४४ ॥ उद्देशक: ९८३ (B) Acharya Shri Kailassagarsuri Gyanmandir तत्र प्रथमे द्वारे 'जङ्घाबलं परिक्षीणम्' इत्येवंरूपं कियत् क्षेत्रं कियता कालेन गन्तुं शक्नुवन् विहरणाऽर्हो भवति ? कियद्वा अशक्नुवन् जङ्घाबलपरिक्षीण इत्येतत्प्रतिपादयति— दुणि वि दाऊण दुवे, सुत्तं दाऊण अत्थवज्जं च । दोणी दिवड्डमेगं, गाउयं तीसु अणुकंपा ॥ २२४५ ॥ द्वे पौरुष्यौ सूत्रपौरुषीमर्थपौरुषीं चेत्यर्थः दत्त्वा यावद्भिक्षावेला भवति तावद्यो द्वे गव्यू व्रजति एष सपराक्रमो विहर्तुम्१ । सुत्तं दाऊण अत्थवज्जं चेति, सूत्रं सूत्रपौरुषीं दत्त्वा For Private and Personal Use Only ܀܀܀ गाथा २३३९-२३४५ वृद्धवासस्वरूपम् ९८३ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy