SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री -- व्यवहार सूत्रम् चतुर्थ उद्देशकः ९८३ (A) तपश्चतुर्थ-षष्ठादिकं कृतम्। तथा अव्यवच्छित्तौ क्रियमाणायां सिद्धिपथो मोक्षमार्गो देशितो भवति। तथा सूत्रविधिना संयमः परिपालितः । स च जातो वृद्धः अथ दीर्घमायुः ॥ २२४१॥ अब्भुजयमचएंतो, अगीतसिस्सो व गच्छपडिबद्धो । अच्छति जुण्णमहल्लो, कारणतो वा अजुण्णो वी ॥ २२४२ ॥ अभ्युद्यतम् अभ्युद्यतविहारमशक्नुवन्, अगीताः शिष्याः अद्यापि यस्यासौ वा * गच्छप्रतिबद्धो गच्छपरिपालनप्रवृत्तः सन् जीर्णो महान् वृद्धवासे तिष्ठति। अजीर्णोऽपि वा तरुणोऽपि कारणतः क्षीणजङ्घाबलतया रोगादिना वा वृद्धवासमुपसेवते ॥२२४२ ॥ तदेव कारणजातं गाथाद्वयेनाह ४२३३९-२३४५ जंघाबले च खीणे१, गेलन्नेऽसहायता३ व दुब्बले४ । वृद्धवासअहवा वि उत्तमढे५, निप्फत्ती चेव तरुणाणं६ ॥ २२४३ ॥ खेत्ताणं च अलंभे कयसलेहे व८ तरुणपडिकम्मे । ९८३ (A) एएहिं कारणेहिं, वुड्डावासं वियाणाहि ॥ २२४४ ॥ गाथा स्वरूपम् For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy