________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
--
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९८३ (A)
तपश्चतुर्थ-षष्ठादिकं कृतम्। तथा अव्यवच्छित्तौ क्रियमाणायां सिद्धिपथो मोक्षमार्गो देशितो भवति। तथा सूत्रविधिना संयमः परिपालितः । स च जातो वृद्धः अथ दीर्घमायुः ॥ २२४१॥
अब्भुजयमचएंतो, अगीतसिस्सो व गच्छपडिबद्धो । अच्छति जुण्णमहल्लो, कारणतो वा अजुण्णो वी ॥ २२४२ ॥
अभ्युद्यतम् अभ्युद्यतविहारमशक्नुवन्, अगीताः शिष्याः अद्यापि यस्यासौ वा * गच्छप्रतिबद्धो गच्छपरिपालनप्रवृत्तः सन् जीर्णो महान् वृद्धवासे तिष्ठति। अजीर्णोऽपि वा तरुणोऽपि कारणतः क्षीणजङ्घाबलतया रोगादिना वा वृद्धवासमुपसेवते ॥२२४२ ॥ तदेव कारणजातं गाथाद्वयेनाह
४२३३९-२३४५ जंघाबले च खीणे१, गेलन्नेऽसहायता३ व दुब्बले४ ।
वृद्धवासअहवा वि उत्तमढे५, निप्फत्ती चेव तरुणाणं६ ॥ २२४३ ॥ खेत्ताणं च अलंभे कयसलेहे व८ तरुणपडिकम्मे ।
९८३ (A) एएहिं कारणेहिं, वुड्डावासं वियाणाहि ॥ २२४४ ॥
गाथा
स्वरूपम्
For Private and Personal Use Only