________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः ७९९ (B)
केनचित्कारणविशेषेण तौ आचार्यादिकावुपाध्यायादिकौ वा [द्विवर्गौ] ऋतुबद्धे काले विहरतः, न कश्चिद्दोषः,अधिकृतसूत्रेणानुज्ञानात्। तथा चाऽऽह ईदृशयोः ऋतुबद्धे काले अधिकृतसूत्रेण विहारोऽनुज्ञातः दोषाभावात्, कारणविशेषस्य च गरीयस्त्वात् ५ ॥ १७२४ ॥
जातेति चत्वारः कल्पाः सूचिताः, तानेवाऽऽहजातो य अजातो वा, दुविहो कप्पो य होति नायव्यो । एक्केको वि य दुविहो, समत्तकप्पो य असमत्तो ॥ १७२५ ॥ द्विविधः खलु कल्पो भवति ज्ञातव्यः, तद्यथा जातोऽजातश्च। एकैकोऽपि च द्विधासमाप्तकल्पः असमाप्तकल्पश्च ।। १७२५ ॥
गाथा १७२१-१७२६ द्विकविहारप्रयोजनादिः
एतानेव चतुरो व्याख्यानयतिगीयत्थो जायकप्पो१-ऽगीतो खलु भवे अजातो तुर। पणगं समत्तकप्पो३, तदूणगो होति असमत्तो ॥ १७२६ ॥
७९९ (B)
For Private and Personal Use Only